वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: नोधा गौतमः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

सं꣢ मा꣣तृ꣢भि꣣र्न꣡ शिशु꣢꣯र्वावशा꣣नो꣡ वृषा꣢꣯ दधन्वे पुरु꣣वा꣡रो꣢ अ꣣द्भिः꣢ । म꣢र्यो꣣ न꣡ योषा꣢꣯म꣣भि꣡ नि꣢ष्कृ꣣तं꣡ यन्त्सं ग꣢꣯च्छते क꣣ल꣡श꣢ उ꣣स्रि꣡या꣢भिः ॥१४१९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः । मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥१४१९॥

मन्त्र उच्चारण
पद पाठ

स꣢म् । मा꣣तृ꣡भिः꣢ । न । शि꣡शुः꣢꣯ । वा꣣वशानः꣢ । वृ꣡षा꣢꣯ । द꣣धन्वे । पुरुवा꣡रः꣢ । पु꣣रु । वा꣡रः꣢꣯ । अ꣣द्भिः꣢ । म꣡र्यः꣢꣯ । न । यो꣡षा꣢꣯म् । अ꣣भि꣢ । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् । यन् । सम् । ग꣣च्छते । कल꣡शे꣢ । उ꣣स्रि꣡या꣢भिः । उ꣣ । स्रि꣡या꣢꣯भिः ॥१४१९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1419 | (कौथोम) 6 » 2 » 15 » 2 | (रानायाणीय) 12 » 5 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा की प्राप्ति का विषय है।

पदार्थान्वयभाषाः -

(वावशानः) माँ को चाहता हुआ (शिशुः) शिशु (मातृभिः न) जैसे माताओं से धारण किया जाता है, वैसे ही (वावशानः) परमात्मा को चाहता हुआ, (वृषा) उसे अपने प्रेम से सींचनेवाला, (पुरुवारः) बहुत-से सद्गुणों को वरनेवाला सोम जीवात्मा (अद्भिः) परमात्मा के पास से आयी हुई आनन्द-धाराओं से (सं दधन्वे) भली-भाँति धारण किया जाता है और (मर्यः न) मर्त्य पुरुष जैसे (योषाम् अभि) पत्नी के प्रति प्रेम से जाता है, वैसे ही (निष्कृतम् अभि) श्रेष्ठ गुण-कर्म-स्वभावों से अलङ्कृत परमात्मा के प्रति (यन्) जाता हुआ वह (कलशे) आनन्द की कलाओं से परिपूर्ण मोक्षधाम में (संगच्छते) सङ्गत हो जाता है ॥२॥ यहाँ उपमालङ्कार है ॥२॥

भावार्थभाषाः -

परमात्मा के प्रति उत्कट प्रेम और उत्कट श्रद्धा उसकी प्राप्ति में बड़े कारण बनते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मप्राप्तिविषय एवोच्यते।

पदार्थान्वयभाषाः -

(वावशानः) कामयमानः, प्रेमाप्लुतः। [वश कान्तौ, लिटः कानच्। चित्त्वादन्तोदात्तः।] (शिशुः) बालः (मातृभिः न) यथा मातृभिः संधार्यते, तद्वत् (वावशानः) परमात्मानं कामयमानः, (वृषा) तं स्वप्रेम्णा सेक्ता (पुरुवारः) बहून् सद्गुणान् वृणोति यः स सोमो जीवात्मा (अद्भिः) परमात्मनः सकाशादागताभिः आनन्दधाराभिः (सं दधन्वे) संधार्यते। अपि च, (मर्यः न) मर्त्यः पुरुषो यथा (योषाम् अभि) भार्यां प्रति प्रेम्णा याति तथा (निष्कृतम् अभि) सद्गुणकर्मस्वभावैः अलङ्कृतं परमात्मानं प्रति (यन्) गच्छन् स (कलशे) आनन्दकलाभिः परिपूर्णे मोक्षधाम्नि (संगच्छते) संयुज्यते ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

परमात्मानं प्रत्युत्कटं प्रेमोत्कृष्टा श्रद्धा च तत्प्राप्तौ परमं निमित्तं जायते ॥२॥